B 25-2 Kālottaratantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 25/2
Title: Kālottaratantra
Dimensions: 32 x 6 cm x 149 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/779
Remarks:
Reel No. B 25-2 Inventory No. 29728
Title Kālottaratantra
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Incomplete and damaged.
Size 32 . 5 x 6 cm
Binding Hole One in centre left
Folios 140
Lines per Folio 3 and 5
Foliation Numerals in the left margin of the verso side.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-779
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
īśvara uvāca ||
(paraṃ) śāṃtaṃ nivābhāsaṃ(!) nityānaṃdamayātmakaṃ |
daśa(katañ ca rūpanijñāta)///
///diśyam anādim ca sūkṣmam anāmayaṃ |
(vijñeyaṃ) ca tathā nityam (īśvaraṃ sarvajñaṃ ) śivaṃ |
(paṃcāsyevavidhaṃ) rūpaṃ (vāmanotītagocaraṃ(!) )|
sarvapramāṇarahitam advitī/// sūdanaṃ |
astyevaṇ cāparaṃ rūpaṃm(!) uddeśenocyate mayā ||
sakalaṃ niṣkalaṃ śūnyaṃ kalā(ḍhyaṃ) khamalaṃkṛtaṃ(!) |
kṣapaṇaṃ kṣamam antasthaṃ (kāṃhāṣu cāṣumaṃ) smṛtaṃ |
(ityamlaka/// ///rayaśya(!)(svarūpaṃ) kathitaṃ mayā |
sadāśivākhyadevasya śarvvarūpasya .....
tasyā stava | svarūpaṃ tu jñāta(vyaṃ) bhuktimu | ktaye |
yad yathā bhavapāśisū(!) kathaṃ muktiṃ avā/// ||
jñātvā sādāśivaṃ tatvaṃśivaṃ yāti niraṃjanaṃ |
(akṣatam)avyayaṃ śāṃtaṃ nityānaṃdanirāmayaṃ |
(fol.2v1-5 )
End
labhet | na ca dveṣaḥ prakarttavo naiva vādaṃ kadācana |
yaḥ karo || ti hi mūḍhātmā soputāc(!) chuddhim āpnuyāt ||
ka|| lakṣād ūrddhaṃ jape(!) liṃgaṃ mahāsnānaṃ samācaret |
(dyayutā) tu mahāpūjā karttavyaṃ sveṣṭapūjitaḥ |
atra vai lakṣajapaṃ tu tatra bhūyo(!) tu (ropaṇaṃ) ||
payodadhighṛtādīnāṃ sahasrāṣṭottaradvaye |
mahāsnānaṃ palādīnāṃ(!) (phalanāmapitasumaṃ)
jāṭī(!)pūgaphalānāṃ ca sahasradvitānvita(!) |
kakkolājātipunnāgaśrīphalānāṃ tathaiva ca |
raktavarttiyutā sā tu divyagaṃdhasamanvitā |
mahāvartti tadvad eva śivasyāgre prakalpayet |
mahāsnānasamākhyātaṃ mahāpūjā tadarddhataḥ
ayute copavāsaṃ tu pratyekaṃ parikalpayet |
daśāṃśena japāṃ(!) homaṃ viṃśatyaṃśena †gaḍukāṃ† |
satyavrataṃ brahmacaryaṃ bhūśayyānaktabhojanaṃ |
tailābhyaṃgaparityāga(!) satyavāksnānatatparaḥ |
karttavyaṃ śāstranipuṇo (fol.150v1-5 )
Microfilm Details
Reel No. B 25/2
Exposures 140
Used Copy Kathmandu
Type of Film positive
Remarks The 62 folio is filmed twice.
Catalogued by BK
Date 26-02-2004
Bibliography