B 25-2 Kālottaratantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 25/2
Title: Kālottaratantra
Dimensions: 32 x 6 cm x 149 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/779
Remarks:


Reel No. B 25-2 Inventory No. 29728

Title Kālottaratantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete and damaged.

Size 32 . 5 x 6 cm

Binding Hole One in centre left

Folios 140

Lines per Folio 3 and 5

Foliation Numerals in the left margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-779

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

īśvara uvāca ||

(paraṃ) śāṃtaṃ nivābhāsaṃ(!) nityānaṃdamayātmakaṃ |

daśa(katañ ca rūpanijñāta)///

///diśyam anādim ca sūkṣmam anāmayaṃ |

(vijñeyaṃ) ca tathā nityam (īśvaraṃ sarvajñaṃ ) śivaṃ |

(paṃcāsyevavidhaṃ) rūpaṃ (vāmanotītagocaraṃ(!) )|

sarvapramāṇarahitam advitī/// sūdanaṃ |

astyevaṇ cāparaṃ rūpaṃm(!) uddeśenocyate mayā ||

sakalaṃ niṣkalaṃ śūnyaṃ kalā(ḍhyaṃ) khamalaṃkṛtaṃ(!) |

kṣapaṇaṃ kṣamam antasthaṃ (kāṃhāṣu cāṣumaṃ) smṛtaṃ |

(ityamlaka/// ///rayaśya(!)(svarūpaṃ) kathitaṃ mayā |

sadāśivākhyadevasya śarvvarūpasya .....

tasyā stava | svarūpaṃ tu jñāta(vyaṃ) bhuktimu | ktaye |

yad yathā bhavapāśisū(!) kathaṃ muktiṃ avā/// ||

jñātvā sādāśivaṃ tatvaṃśivaṃ yāti niraṃjanaṃ |

(akṣatam)avyayaṃ śāṃtaṃ nityānaṃdanirāmayaṃ |

(fol.2v1-5 )

End

labhet | na ca dveṣaḥ prakarttavo naiva vādaṃ kadācana |

yaḥ karo || ti hi mūḍhātmā soputāc(!) chuddhim āpnuyāt ||

ka|| lakṣād ūrddhaṃ jape(!) liṃgaṃ mahāsnānaṃ samācaret |

(dyayutā) tu mahāpūjā karttavyaṃ sveṣṭapūjitaḥ |

atra vai lakṣajapaṃ tu tatra bhūyo(!) tu (ropaṇaṃ) ||

payodadhighṛtādīnāṃ sahasrāṣṭottaradvaye |

mahāsnānaṃ palādīnāṃ(!) (phalanāmapitasumaṃ)

jāṭī(!)pūgaphalānāṃ ca sahasradvitānvita(!) |

kakkolājātipunnāgaśrīphalānāṃ tathaiva ca |

raktavarttiyutā sā tu divyagaṃdhasamanvitā |

mahāvartti tadvad eva śivasyāgre prakalpayet |

mahāsnānasamākhyātaṃ mahāpūjā tadarddhataḥ

ayute copavāsaṃ tu pratyekaṃ parikalpayet |

daśāṃśena japāṃ(!) homaṃ viṃśatyaṃśena †gaḍukāṃ† |

satyavrataṃ brahmacaryaṃ bhūśayyānaktabhojanaṃ |

tailābhyaṃgaparityāga(!) satyavāksnānatatparaḥ |

karttavyaṃ śāstranipuṇo (fol.150v1-5 )

Microfilm Details

Reel No. B 25/2

Exposures 140

Used Copy Kathmandu

Type of Film positive

Remarks The 62 folio is filmed twice.

Catalogued by BK

Date 26-02-2004

Bibliography